Declension table of ?udvānta

Deva

NeuterSingularDualPlural
Nominativeudvāntam udvānte udvāntāni
Vocativeudvānta udvānte udvāntāni
Accusativeudvāntam udvānte udvāntāni
Instrumentaludvāntena udvāntābhyām udvāntaiḥ
Dativeudvāntāya udvāntābhyām udvāntebhyaḥ
Ablativeudvāntāt udvāntābhyām udvāntebhyaḥ
Genitiveudvāntasya udvāntayoḥ udvāntānām
Locativeudvānte udvāntayoḥ udvānteṣu

Compound udvānta -

Adverb -udvāntam -udvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria