Declension table of ?udvānta

Deva

MasculineSingularDualPlural
Nominativeudvāntaḥ udvāntau udvāntāḥ
Vocativeudvānta udvāntau udvāntāḥ
Accusativeudvāntam udvāntau udvāntān
Instrumentaludvāntena udvāntābhyām udvāntaiḥ
Dativeudvāntāya udvāntābhyām udvāntebhyaḥ
Ablativeudvāntāt udvāntābhyām udvāntebhyaḥ
Genitiveudvāntasya udvāntayoḥ udvāntānām
Locativeudvānte udvāntayoḥ udvānteṣu

Compound udvānta -

Adverb -udvāntam -udvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria