Declension table of ?udvāna

Deva

MasculineSingularDualPlural
Nominativeudvānaḥ udvānau udvānāḥ
Vocativeudvāna udvānau udvānāḥ
Accusativeudvānam udvānau udvānān
Instrumentaludvānena udvānābhyām udvānaiḥ udvānebhiḥ
Dativeudvānāya udvānābhyām udvānebhyaḥ
Ablativeudvānāt udvānābhyām udvānebhyaḥ
Genitiveudvānasya udvānayoḥ udvānānām
Locativeudvāne udvānayoḥ udvāneṣu

Compound udvāna -

Adverb -udvānam -udvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria