Declension table of ?udvāminī

Deva

FeminineSingularDualPlural
Nominativeudvāminī udvāminyau udvāminyaḥ
Vocativeudvāmini udvāminyau udvāminyaḥ
Accusativeudvāminīm udvāminyau udvāminīḥ
Instrumentaludvāminyā udvāminībhyām udvāminībhiḥ
Dativeudvāminyai udvāminībhyām udvāminībhyaḥ
Ablativeudvāminyāḥ udvāminībhyām udvāminībhyaḥ
Genitiveudvāminyāḥ udvāminyoḥ udvāminīnām
Locativeudvāminyām udvāminyoḥ udvāminīṣu

Compound udvāmini - udvāminī -

Adverb -udvāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria