Declension table of ?udvālavat

Deva

MasculineSingularDualPlural
Nominativeudvālavān udvālavantau udvālavantaḥ
Vocativeudvālavan udvālavantau udvālavantaḥ
Accusativeudvālavantam udvālavantau udvālavataḥ
Instrumentaludvālavatā udvālavadbhyām udvālavadbhiḥ
Dativeudvālavate udvālavadbhyām udvālavadbhyaḥ
Ablativeudvālavataḥ udvālavadbhyām udvālavadbhyaḥ
Genitiveudvālavataḥ udvālavatoḥ udvālavatām
Locativeudvālavati udvālavatoḥ udvālavatsu

Compound udvālavat -

Adverb -udvālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria