Declension table of ?udvāhita

Deva

MasculineSingularDualPlural
Nominativeudvāhitaḥ udvāhitau udvāhitāḥ
Vocativeudvāhita udvāhitau udvāhitāḥ
Accusativeudvāhitam udvāhitau udvāhitān
Instrumentaludvāhitena udvāhitābhyām udvāhitaiḥ udvāhitebhiḥ
Dativeudvāhitāya udvāhitābhyām udvāhitebhyaḥ
Ablativeudvāhitāt udvāhitābhyām udvāhitebhyaḥ
Genitiveudvāhitasya udvāhitayoḥ udvāhitānām
Locativeudvāhite udvāhitayoḥ udvāhiteṣu

Compound udvāhita -

Adverb -udvāhitam -udvāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria