Declension table of ?udvāhikā

Deva

FeminineSingularDualPlural
Nominativeudvāhikā udvāhike udvāhikāḥ
Vocativeudvāhike udvāhike udvāhikāḥ
Accusativeudvāhikām udvāhike udvāhikāḥ
Instrumentaludvāhikayā udvāhikābhyām udvāhikābhiḥ
Dativeudvāhikāyai udvāhikābhyām udvāhikābhyaḥ
Ablativeudvāhikāyāḥ udvāhikābhyām udvāhikābhyaḥ
Genitiveudvāhikāyāḥ udvāhikayoḥ udvāhikānām
Locativeudvāhikāyām udvāhikayoḥ udvāhikāsu

Adverb -udvāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria