Declension table of ?udvāhika

Deva

MasculineSingularDualPlural
Nominativeudvāhikaḥ udvāhikau udvāhikāḥ
Vocativeudvāhika udvāhikau udvāhikāḥ
Accusativeudvāhikam udvāhikau udvāhikān
Instrumentaludvāhikena udvāhikābhyām udvāhikaiḥ udvāhikebhiḥ
Dativeudvāhikāya udvāhikābhyām udvāhikebhyaḥ
Ablativeudvāhikāt udvāhikābhyām udvāhikebhyaḥ
Genitiveudvāhikasya udvāhikayoḥ udvāhikānām
Locativeudvāhike udvāhikayoḥ udvāhikeṣu

Compound udvāhika -

Adverb -udvāhikam -udvāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria