Declension table of ?udvāharkṣa

Deva

NeuterSingularDualPlural
Nominativeudvāharkṣam udvāharkṣe udvāharkṣāṇi
Vocativeudvāharkṣa udvāharkṣe udvāharkṣāṇi
Accusativeudvāharkṣam udvāharkṣe udvāharkṣāṇi
Instrumentaludvāharkṣeṇa udvāharkṣābhyām udvāharkṣaiḥ
Dativeudvāharkṣāya udvāharkṣābhyām udvāharkṣebhyaḥ
Ablativeudvāharkṣāt udvāharkṣābhyām udvāharkṣebhyaḥ
Genitiveudvāharkṣasya udvāharkṣayoḥ udvāharkṣāṇām
Locativeudvāharkṣe udvāharkṣayoḥ udvāharkṣeṣu

Compound udvāharkṣa -

Adverb -udvāharkṣam -udvāharkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria