Declension table of ?udvāhanī

Deva

FeminineSingularDualPlural
Nominativeudvāhanī udvāhanyau udvāhanyaḥ
Vocativeudvāhani udvāhanyau udvāhanyaḥ
Accusativeudvāhanīm udvāhanyau udvāhanīḥ
Instrumentaludvāhanyā udvāhanībhyām udvāhanībhiḥ
Dativeudvāhanyai udvāhanībhyām udvāhanībhyaḥ
Ablativeudvāhanyāḥ udvāhanībhyām udvāhanībhyaḥ
Genitiveudvāhanyāḥ udvāhanyoḥ udvāhanīnām
Locativeudvāhanyām udvāhanyoḥ udvāhanīṣu

Compound udvāhani - udvāhanī -

Adverb -udvāhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria