Declension table of ?udvāhana

Deva

NeuterSingularDualPlural
Nominativeudvāhanam udvāhane udvāhanāni
Vocativeudvāhana udvāhane udvāhanāni
Accusativeudvāhanam udvāhane udvāhanāni
Instrumentaludvāhanena udvāhanābhyām udvāhanaiḥ
Dativeudvāhanāya udvāhanābhyām udvāhanebhyaḥ
Ablativeudvāhanāt udvāhanābhyām udvāhanebhyaḥ
Genitiveudvāhanasya udvāhanayoḥ udvāhanānām
Locativeudvāhane udvāhanayoḥ udvāhaneṣu

Compound udvāhana -

Adverb -udvāhanam -udvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria