Declension table of ?udvāhana

Deva

MasculineSingularDualPlural
Nominativeudvāhanaḥ udvāhanau udvāhanāḥ
Vocativeudvāhana udvāhanau udvāhanāḥ
Accusativeudvāhanam udvāhanau udvāhanān
Instrumentaludvāhanena udvāhanābhyām udvāhanaiḥ
Dativeudvāhanāya udvāhanābhyām udvāhanebhyaḥ
Ablativeudvāhanāt udvāhanābhyām udvāhanebhyaḥ
Genitiveudvāhanasya udvāhanayoḥ udvāhanānām
Locativeudvāhane udvāhanayoḥ udvāhaneṣu

Compound udvāhana -

Adverb -udvāhanam -udvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria