Declension table of ?udvācanā

Deva

FeminineSingularDualPlural
Nominativeudvācanā udvācane udvācanāḥ
Vocativeudvācane udvācane udvācanāḥ
Accusativeudvācanām udvācane udvācanāḥ
Instrumentaludvācanayā udvācanābhyām udvācanābhiḥ
Dativeudvācanāyai udvācanābhyām udvācanābhyaḥ
Ablativeudvācanāyāḥ udvācanābhyām udvācanābhyaḥ
Genitiveudvācanāyāḥ udvācanayoḥ udvācanānām
Locativeudvācanāyām udvācanayoḥ udvācanāsu

Adverb -udvācanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria