Declension table of ?udvācana

Deva

NeuterSingularDualPlural
Nominativeudvācanam udvācane udvācanāni
Vocativeudvācana udvācane udvācanāni
Accusativeudvācanam udvācane udvācanāni
Instrumentaludvācanena udvācanābhyām udvācanaiḥ
Dativeudvācanāya udvācanābhyām udvācanebhyaḥ
Ablativeudvācanāt udvācanābhyām udvācanebhyaḥ
Genitiveudvācanasya udvācanayoḥ udvācanānām
Locativeudvācane udvācanayoḥ udvācaneṣu

Compound udvācana -

Adverb -udvācanam -udvācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria