Declension table of ?udvācana

Deva

MasculineSingularDualPlural
Nominativeudvācanaḥ udvācanau udvācanāḥ
Vocativeudvācana udvācanau udvācanāḥ
Accusativeudvācanam udvācanau udvācanān
Instrumentaludvācanena udvācanābhyām udvācanaiḥ udvācanebhiḥ
Dativeudvācanāya udvācanābhyām udvācanebhyaḥ
Ablativeudvācanāt udvācanābhyām udvācanebhyaḥ
Genitiveudvācanasya udvācanayoḥ udvācanānām
Locativeudvācane udvācanayoḥ udvācaneṣu

Compound udvācana -

Adverb -udvācanam -udvācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria