Declension table of ?udvāṣpatva

Deva

NeuterSingularDualPlural
Nominativeudvāṣpatvam udvāṣpatve udvāṣpatvāni
Vocativeudvāṣpatva udvāṣpatve udvāṣpatvāni
Accusativeudvāṣpatvam udvāṣpatve udvāṣpatvāni
Instrumentaludvāṣpatvena udvāṣpatvābhyām udvāṣpatvaiḥ
Dativeudvāṣpatvāya udvāṣpatvābhyām udvāṣpatvebhyaḥ
Ablativeudvāṣpatvāt udvāṣpatvābhyām udvāṣpatvebhyaḥ
Genitiveudvāṣpatvasya udvāṣpatvayoḥ udvāṣpatvānām
Locativeudvāṣpatve udvāṣpatvayoḥ udvāṣpatveṣu

Compound udvāṣpatva -

Adverb -udvāṣpatvam -udvāṣpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria