Declension table of ?udvāṣpā

Deva

FeminineSingularDualPlural
Nominativeudvāṣpā udvāṣpe udvāṣpāḥ
Vocativeudvāṣpe udvāṣpe udvāṣpāḥ
Accusativeudvāṣpām udvāṣpe udvāṣpāḥ
Instrumentaludvāṣpayā udvāṣpābhyām udvāṣpābhiḥ
Dativeudvāṣpāyai udvāṣpābhyām udvāṣpābhyaḥ
Ablativeudvāṣpāyāḥ udvāṣpābhyām udvāṣpābhyaḥ
Genitiveudvāṣpāyāḥ udvāṣpayoḥ udvāṣpāṇām
Locativeudvāṣpāyām udvāṣpayoḥ udvāṣpāsu

Adverb -udvāṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria