Declension table of ?udvaṃśā

Deva

FeminineSingularDualPlural
Nominativeudvaṃśā udvaṃśe udvaṃśāḥ
Vocativeudvaṃśe udvaṃśe udvaṃśāḥ
Accusativeudvaṃśām udvaṃśe udvaṃśāḥ
Instrumentaludvaṃśayā udvaṃśābhyām udvaṃśābhiḥ
Dativeudvaṃśāyai udvaṃśābhyām udvaṃśābhyaḥ
Ablativeudvaṃśāyāḥ udvaṃśābhyām udvaṃśābhyaḥ
Genitiveudvaṃśāyāḥ udvaṃśayoḥ udvaṃśānām
Locativeudvaṃśāyām udvaṃśayoḥ udvaṃśāsu

Adverb -udvaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria