Declension table of ?udvaṃśa

Deva

MasculineSingularDualPlural
Nominativeudvaṃśaḥ udvaṃśau udvaṃśāḥ
Vocativeudvaṃśa udvaṃśau udvaṃśāḥ
Accusativeudvaṃśam udvaṃśau udvaṃśān
Instrumentaludvaṃśena udvaṃśābhyām udvaṃśaiḥ udvaṃśebhiḥ
Dativeudvaṃśāya udvaṃśābhyām udvaṃśebhyaḥ
Ablativeudvaṃśāt udvaṃśābhyām udvaṃśebhyaḥ
Genitiveudvaṃśasya udvaṃśayoḥ udvaṃśānām
Locativeudvaṃśe udvaṃśayoḥ udvaṃśeṣu

Compound udvaṃśa -

Adverb -udvaṃśam -udvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria