Declension table of ?udvṛtyā

Deva

FeminineSingularDualPlural
Nominativeudvṛtyā udvṛtye udvṛtyāḥ
Vocativeudvṛtye udvṛtye udvṛtyāḥ
Accusativeudvṛtyām udvṛtye udvṛtyāḥ
Instrumentaludvṛtyayā udvṛtyābhyām udvṛtyābhiḥ
Dativeudvṛtyāyai udvṛtyābhyām udvṛtyābhyaḥ
Ablativeudvṛtyāyāḥ udvṛtyābhyām udvṛtyābhyaḥ
Genitiveudvṛtyāyāḥ udvṛtyayoḥ udvṛtyānām
Locativeudvṛtyāyām udvṛtyayoḥ udvṛtyāsu

Adverb -udvṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria