Declension table of ?udvṛtya

Deva

MasculineSingularDualPlural
Nominativeudvṛtyaḥ udvṛtyau udvṛtyāḥ
Vocativeudvṛtya udvṛtyau udvṛtyāḥ
Accusativeudvṛtyam udvṛtyau udvṛtyān
Instrumentaludvṛtyena udvṛtyābhyām udvṛtyaiḥ udvṛtyebhiḥ
Dativeudvṛtyāya udvṛtyābhyām udvṛtyebhyaḥ
Ablativeudvṛtyāt udvṛtyābhyām udvṛtyebhyaḥ
Genitiveudvṛtyasya udvṛtyayoḥ udvṛtyānām
Locativeudvṛtye udvṛtyayoḥ udvṛtyeṣu

Compound udvṛtya -

Adverb -udvṛtyam -udvṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria