Declension table of ?udvṛttā

Deva

FeminineSingularDualPlural
Nominativeudvṛttā udvṛtte udvṛttāḥ
Vocativeudvṛtte udvṛtte udvṛttāḥ
Accusativeudvṛttām udvṛtte udvṛttāḥ
Instrumentaludvṛttayā udvṛttābhyām udvṛttābhiḥ
Dativeudvṛttāyai udvṛttābhyām udvṛttābhyaḥ
Ablativeudvṛttāyāḥ udvṛttābhyām udvṛttābhyaḥ
Genitiveudvṛttāyāḥ udvṛttayoḥ udvṛttānām
Locativeudvṛttāyām udvṛttayoḥ udvṛttāsu

Adverb -udvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria