Declension table of ?udvṛddha

Deva

NeuterSingularDualPlural
Nominativeudvṛddham udvṛddhe udvṛddhāni
Vocativeudvṛddha udvṛddhe udvṛddhāni
Accusativeudvṛddham udvṛddhe udvṛddhāni
Instrumentaludvṛddhena udvṛddhābhyām udvṛddhaiḥ
Dativeudvṛddhāya udvṛddhābhyām udvṛddhebhyaḥ
Ablativeudvṛddhāt udvṛddhābhyām udvṛddhebhyaḥ
Genitiveudvṛddhasya udvṛddhayoḥ udvṛddhānām
Locativeudvṛddhe udvṛddhayoḥ udvṛddheṣu

Compound udvṛddha -

Adverb -udvṛddham -udvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria