Declension table of ?udvṛddha

Deva

MasculineSingularDualPlural
Nominativeudvṛddhaḥ udvṛddhau udvṛddhāḥ
Vocativeudvṛddha udvṛddhau udvṛddhāḥ
Accusativeudvṛddham udvṛddhau udvṛddhān
Instrumentaludvṛddhena udvṛddhābhyām udvṛddhaiḥ udvṛddhebhiḥ
Dativeudvṛddhāya udvṛddhābhyām udvṛddhebhyaḥ
Ablativeudvṛddhāt udvṛddhābhyām udvṛddhebhyaḥ
Genitiveudvṛddhasya udvṛddhayoḥ udvṛddhānām
Locativeudvṛddhe udvṛddhayoḥ udvṛddheṣu

Compound udvṛddha -

Adverb -udvṛddham -udvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria