Declension table of ?udvṛṣabhayajña

Deva

MasculineSingularDualPlural
Nominativeudvṛṣabhayajñaḥ udvṛṣabhayajñau udvṛṣabhayajñāḥ
Vocativeudvṛṣabhayajña udvṛṣabhayajñau udvṛṣabhayajñāḥ
Accusativeudvṛṣabhayajñam udvṛṣabhayajñau udvṛṣabhayajñān
Instrumentaludvṛṣabhayajñena udvṛṣabhayajñābhyām udvṛṣabhayajñaiḥ udvṛṣabhayajñebhiḥ
Dativeudvṛṣabhayajñāya udvṛṣabhayajñābhyām udvṛṣabhayajñebhyaḥ
Ablativeudvṛṣabhayajñāt udvṛṣabhayajñābhyām udvṛṣabhayajñebhyaḥ
Genitiveudvṛṣabhayajñasya udvṛṣabhayajñayoḥ udvṛṣabhayajñānām
Locativeudvṛṣabhayajñe udvṛṣabhayajñayoḥ udvṛṣabhayajñeṣu

Compound udvṛṣabhayajña -

Adverb -udvṛṣabhayajñam -udvṛṣabhayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria