Declension table of ?udvṛḍha

Deva

MasculineSingularDualPlural
Nominativeudvṛḍhaḥ udvṛḍhau udvṛḍhāḥ
Vocativeudvṛḍha udvṛḍhau udvṛḍhāḥ
Accusativeudvṛḍham udvṛḍhau udvṛḍhān
Instrumentaludvṛḍhena udvṛḍhābhyām udvṛḍhaiḥ udvṛḍhebhiḥ
Dativeudvṛḍhāya udvṛḍhābhyām udvṛḍhebhyaḥ
Ablativeudvṛḍhāt udvṛḍhābhyām udvṛḍhebhyaḥ
Genitiveudvṛḍhasya udvṛḍhayoḥ udvṛḍhānām
Locativeudvṛḍhe udvṛḍhayoḥ udvṛḍheṣu

Compound udvṛḍha -

Adverb -udvṛḍham -udvṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria