Declension table of ?udvṛḍhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | udvṛḍhaḥ | udvṛḍhau | udvṛḍhāḥ |
Vocative | udvṛḍha | udvṛḍhau | udvṛḍhāḥ |
Accusative | udvṛḍham | udvṛḍhau | udvṛḍhān |
Instrumental | udvṛḍhena | udvṛḍhābhyām | udvṛḍhaiḥ |
Dative | udvṛḍhāya | udvṛḍhābhyām | udvṛḍhebhyaḥ |
Ablative | udvṛḍhāt | udvṛḍhābhyām | udvṛḍhebhyaḥ |
Genitive | udvṛḍhasya | udvṛḍhayoḥ | udvṛḍhānām |
Locative | udvṛḍhe | udvṛḍhayoḥ | udvṛḍheṣu |