Declension table of ?udūḍha

Deva

MasculineSingularDualPlural
Nominativeudūḍhaḥ udūḍhau udūḍhāḥ
Vocativeudūḍha udūḍhau udūḍhāḥ
Accusativeudūḍham udūḍhau udūḍhān
Instrumentaludūḍhena udūḍhābhyām udūḍhaiḥ udūḍhebhiḥ
Dativeudūḍhāya udūḍhābhyām udūḍhebhyaḥ
Ablativeudūḍhāt udūḍhābhyām udūḍhebhyaḥ
Genitiveudūḍhasya udūḍhayoḥ udūḍhānām
Locativeudūḍhe udūḍhayoḥ udūḍheṣu

Compound udūḍha -

Adverb -udūḍham -udūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria