Declension table of ?uduṣṭamukhā

Deva

FeminineSingularDualPlural
Nominativeuduṣṭamukhā uduṣṭamukhe uduṣṭamukhāḥ
Vocativeuduṣṭamukhe uduṣṭamukhe uduṣṭamukhāḥ
Accusativeuduṣṭamukhām uduṣṭamukhe uduṣṭamukhāḥ
Instrumentaluduṣṭamukhayā uduṣṭamukhābhyām uduṣṭamukhābhiḥ
Dativeuduṣṭamukhāyai uduṣṭamukhābhyām uduṣṭamukhābhyaḥ
Ablativeuduṣṭamukhāyāḥ uduṣṭamukhābhyām uduṣṭamukhābhyaḥ
Genitiveuduṣṭamukhāyāḥ uduṣṭamukhayoḥ uduṣṭamukhānām
Locativeuduṣṭamukhāyām uduṣṭamukhayoḥ uduṣṭamukhāsu

Adverb -uduṣṭamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria