Declension table of ?uduṣṭamukha

Deva

NeuterSingularDualPlural
Nominativeuduṣṭamukham uduṣṭamukhe uduṣṭamukhāni
Vocativeuduṣṭamukha uduṣṭamukhe uduṣṭamukhāni
Accusativeuduṣṭamukham uduṣṭamukhe uduṣṭamukhāni
Instrumentaluduṣṭamukhena uduṣṭamukhābhyām uduṣṭamukhaiḥ
Dativeuduṣṭamukhāya uduṣṭamukhābhyām uduṣṭamukhebhyaḥ
Ablativeuduṣṭamukhāt uduṣṭamukhābhyām uduṣṭamukhebhyaḥ
Genitiveuduṣṭamukhasya uduṣṭamukhayoḥ uduṣṭamukhānām
Locativeuduṣṭamukhe uduṣṭamukhayoḥ uduṣṭamukheṣu

Compound uduṣṭamukha -

Adverb -uduṣṭamukham -uduṣṭamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria