Declension table of ?uduṣṭa

Deva

NeuterSingularDualPlural
Nominativeuduṣṭam uduṣṭe uduṣṭāni
Vocativeuduṣṭa uduṣṭe uduṣṭāni
Accusativeuduṣṭam uduṣṭe uduṣṭāni
Instrumentaluduṣṭena uduṣṭābhyām uduṣṭaiḥ
Dativeuduṣṭāya uduṣṭābhyām uduṣṭebhyaḥ
Ablativeuduṣṭāt uduṣṭābhyām uduṣṭebhyaḥ
Genitiveuduṣṭasya uduṣṭayoḥ uduṣṭānām
Locativeuduṣṭe uduṣṭayoḥ uduṣṭeṣu

Compound uduṣṭa -

Adverb -uduṣṭam -uduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria