Declension table of ?udruja

Deva

MasculineSingularDualPlural
Nominativeudrujaḥ udrujau udrujāḥ
Vocativeudruja udrujau udrujāḥ
Accusativeudrujam udrujau udrujān
Instrumentaludrujena udrujābhyām udrujaiḥ
Dativeudrujāya udrujābhyām udrujebhyaḥ
Ablativeudrujāt udrujābhyām udrujebhyaḥ
Genitiveudrujasya udrujayoḥ udrujānām
Locativeudruje udrujayoḥ udrujeṣu

Compound udruja -

Adverb -udrujam -udrujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria