Declension table of ?udrāyaṇa

Deva

MasculineSingularDualPlural
Nominativeudrāyaṇaḥ udrāyaṇau udrāyaṇāḥ
Vocativeudrāyaṇa udrāyaṇau udrāyaṇāḥ
Accusativeudrāyaṇam udrāyaṇau udrāyaṇān
Instrumentaludrāyaṇena udrāyaṇābhyām udrāyaṇaiḥ udrāyaṇebhiḥ
Dativeudrāyaṇāya udrāyaṇābhyām udrāyaṇebhyaḥ
Ablativeudrāyaṇāt udrāyaṇābhyām udrāyaṇebhyaḥ
Genitiveudrāyaṇasya udrāyaṇayoḥ udrāyaṇānām
Locativeudrāyaṇe udrāyaṇayoḥ udrāyaṇeṣu

Compound udrāyaṇa -

Adverb -udrāyaṇam -udrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria