Declension table of ?udrāva

Deva

MasculineSingularDualPlural
Nominativeudrāvaḥ udrāvau udrāvāḥ
Vocativeudrāva udrāvau udrāvāḥ
Accusativeudrāvam udrāvau udrāvān
Instrumentaludrāveṇa udrāvābhyām udrāvaiḥ udrāvebhiḥ
Dativeudrāvāya udrāvābhyām udrāvebhyaḥ
Ablativeudrāvāt udrāvābhyām udrāvebhyaḥ
Genitiveudrāvasya udrāvayoḥ udrāvāṇām
Locativeudrāve udrāvayoḥ udrāveṣu

Compound udrāva -

Adverb -udrāvam -udrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria