Declension table of ?uditvara

Deva

NeuterSingularDualPlural
Nominativeuditvaram uditvare uditvarāṇi
Vocativeuditvara uditvare uditvarāṇi
Accusativeuditvaram uditvare uditvarāṇi
Instrumentaluditvareṇa uditvarābhyām uditvaraiḥ
Dativeuditvarāya uditvarābhyām uditvarebhyaḥ
Ablativeuditvarāt uditvarābhyām uditvarebhyaḥ
Genitiveuditvarasya uditvarayoḥ uditvarāṇām
Locativeuditvare uditvarayoḥ uditvareṣu

Compound uditvara -

Adverb -uditvaram -uditvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria