Declension table of ?uditi

Deva

FeminineSingularDualPlural
Nominativeuditiḥ uditī uditayaḥ
Vocativeudite uditī uditayaḥ
Accusativeuditim uditī uditīḥ
Instrumentaludityā uditibhyām uditibhiḥ
Dativeudityai uditaye uditibhyām uditibhyaḥ
Ablativeudityāḥ uditeḥ uditibhyām uditibhyaḥ
Genitiveudityāḥ uditeḥ udityoḥ uditīnām
Locativeudityām uditau udityoḥ uditiṣu

Compound uditi -

Adverb -uditi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria