Declension table of ?uditādhāna

Deva

NeuterSingularDualPlural
Nominativeuditādhānam uditādhāne uditādhānāni
Vocativeuditādhāna uditādhāne uditādhānāni
Accusativeuditādhānam uditādhāne uditādhānāni
Instrumentaluditādhānena uditādhānābhyām uditādhānaiḥ
Dativeuditādhānāya uditādhānābhyām uditādhānebhyaḥ
Ablativeuditādhānāt uditādhānābhyām uditādhānebhyaḥ
Genitiveuditādhānasya uditādhānayoḥ uditādhānānām
Locativeuditādhāne uditādhānayoḥ uditādhāneṣu

Compound uditādhāna -

Adverb -uditādhānam -uditādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria