Declension table of ?udīraṇa

Deva

NeuterSingularDualPlural
Nominativeudīraṇam udīraṇe udīraṇāni
Vocativeudīraṇa udīraṇe udīraṇāni
Accusativeudīraṇam udīraṇe udīraṇāni
Instrumentaludīraṇena udīraṇābhyām udīraṇaiḥ
Dativeudīraṇāya udīraṇābhyām udīraṇebhyaḥ
Ablativeudīraṇāt udīraṇābhyām udīraṇebhyaḥ
Genitiveudīraṇasya udīraṇayoḥ udīraṇānām
Locativeudīraṇe udīraṇayoḥ udīraṇeṣu

Compound udīraṇa -

Adverb -udīraṇam -udīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria