Declension table of ?udīrṇavarāhatīrtha

Deva

NeuterSingularDualPlural
Nominativeudīrṇavarāhatīrtham udīrṇavarāhatīrthe udīrṇavarāhatīrthāni
Vocativeudīrṇavarāhatīrtha udīrṇavarāhatīrthe udīrṇavarāhatīrthāni
Accusativeudīrṇavarāhatīrtham udīrṇavarāhatīrthe udīrṇavarāhatīrthāni
Instrumentaludīrṇavarāhatīrthena udīrṇavarāhatīrthābhyām udīrṇavarāhatīrthaiḥ
Dativeudīrṇavarāhatīrthāya udīrṇavarāhatīrthābhyām udīrṇavarāhatīrthebhyaḥ
Ablativeudīrṇavarāhatīrthāt udīrṇavarāhatīrthābhyām udīrṇavarāhatīrthebhyaḥ
Genitiveudīrṇavarāhatīrthasya udīrṇavarāhatīrthayoḥ udīrṇavarāhatīrthānām
Locativeudīrṇavarāhatīrthe udīrṇavarāhatīrthayoḥ udīrṇavarāhatīrtheṣu

Compound udīrṇavarāhatīrtha -

Adverb -udīrṇavarāhatīrtham -udīrṇavarāhatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria