Declension table of ?udīrṇadīdhiti

Deva

MasculineSingularDualPlural
Nominativeudīrṇadīdhitiḥ udīrṇadīdhitī udīrṇadīdhitayaḥ
Vocativeudīrṇadīdhite udīrṇadīdhitī udīrṇadīdhitayaḥ
Accusativeudīrṇadīdhitim udīrṇadīdhitī udīrṇadīdhitīn
Instrumentaludīrṇadīdhitinā udīrṇadīdhitibhyām udīrṇadīdhitibhiḥ
Dativeudīrṇadīdhitaye udīrṇadīdhitibhyām udīrṇadīdhitibhyaḥ
Ablativeudīrṇadīdhiteḥ udīrṇadīdhitibhyām udīrṇadīdhitibhyaḥ
Genitiveudīrṇadīdhiteḥ udīrṇadīdhityoḥ udīrṇadīdhitīnām
Locativeudīrṇadīdhitau udīrṇadīdhityoḥ udīrṇadīdhitiṣu

Compound udīrṇadīdhiti -

Adverb -udīrṇadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria