Declension table of ?udīpa

Deva

MasculineSingularDualPlural
Nominativeudīpaḥ udīpau udīpāḥ
Vocativeudīpa udīpau udīpāḥ
Accusativeudīpam udīpau udīpān
Instrumentaludīpena udīpābhyām udīpaiḥ udīpebhiḥ
Dativeudīpāya udīpābhyām udīpebhyaḥ
Ablativeudīpāt udīpābhyām udīpebhyaḥ
Genitiveudīpasya udīpayoḥ udīpānām
Locativeudīpe udīpayoḥ udīpeṣu

Compound udīpa -

Adverb -udīpam -udīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria