Declension table of udīkṣita

Deva

NeuterSingularDualPlural
Nominativeudīkṣitam udīkṣite udīkṣitāni
Vocativeudīkṣita udīkṣite udīkṣitāni
Accusativeudīkṣitam udīkṣite udīkṣitāni
Instrumentaludīkṣitena udīkṣitābhyām udīkṣitaiḥ
Dativeudīkṣitāya udīkṣitābhyām udīkṣitebhyaḥ
Ablativeudīkṣitāt udīkṣitābhyām udīkṣitebhyaḥ
Genitiveudīkṣitasya udīkṣitayoḥ udīkṣitānām
Locativeudīkṣite udīkṣitayoḥ udīkṣiteṣu

Compound udīkṣita -

Adverb -udīkṣitam -udīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria