Declension table of udīkṣita

Deva

MasculineSingularDualPlural
Nominativeudīkṣitaḥ udīkṣitau udīkṣitāḥ
Vocativeudīkṣita udīkṣitau udīkṣitāḥ
Accusativeudīkṣitam udīkṣitau udīkṣitān
Instrumentaludīkṣitena udīkṣitābhyām udīkṣitaiḥ udīkṣitebhiḥ
Dativeudīkṣitāya udīkṣitābhyām udīkṣitebhyaḥ
Ablativeudīkṣitāt udīkṣitābhyām udīkṣitebhyaḥ
Genitiveudīkṣitasya udīkṣitayoḥ udīkṣitānām
Locativeudīkṣite udīkṣitayoḥ udīkṣiteṣu

Compound udīkṣita -

Adverb -udīkṣitam -udīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria