Declension table of ?udīcyavṛtti

Deva

FeminineSingularDualPlural
Nominativeudīcyavṛttiḥ udīcyavṛttī udīcyavṛttayaḥ
Vocativeudīcyavṛtte udīcyavṛttī udīcyavṛttayaḥ
Accusativeudīcyavṛttim udīcyavṛttī udīcyavṛttīḥ
Instrumentaludīcyavṛttyā udīcyavṛttibhyām udīcyavṛttibhiḥ
Dativeudīcyavṛttyai udīcyavṛttaye udīcyavṛttibhyām udīcyavṛttibhyaḥ
Ablativeudīcyavṛttyāḥ udīcyavṛtteḥ udīcyavṛttibhyām udīcyavṛttibhyaḥ
Genitiveudīcyavṛttyāḥ udīcyavṛtteḥ udīcyavṛttyoḥ udīcyavṛttīnām
Locativeudīcyavṛttyām udīcyavṛttau udīcyavṛttyoḥ udīcyavṛttiṣu

Compound udīcyavṛtti -

Adverb -udīcyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria