Declension table of ?udīcyā

Deva

FeminineSingularDualPlural
Nominativeudīcyā udīcye udīcyāḥ
Vocativeudīcye udīcye udīcyāḥ
Accusativeudīcyām udīcye udīcyāḥ
Instrumentaludīcyayā udīcyābhyām udīcyābhiḥ
Dativeudīcyāyai udīcyābhyām udīcyābhyaḥ
Ablativeudīcyāyāḥ udīcyābhyām udīcyābhyaḥ
Genitiveudīcyāyāḥ udīcyayoḥ udīcyānām
Locativeudīcyāyām udīcyayoḥ udīcyāsu

Adverb -udīcyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria