Declension table of ?udīcīpatha

Deva

MasculineSingularDualPlural
Nominativeudīcīpathaḥ udīcīpathau udīcīpathāḥ
Vocativeudīcīpatha udīcīpathau udīcīpathāḥ
Accusativeudīcīpatham udīcīpathau udīcīpathān
Instrumentaludīcīpathena udīcīpathābhyām udīcīpathaiḥ udīcīpathebhiḥ
Dativeudīcīpathāya udīcīpathābhyām udīcīpathebhyaḥ
Ablativeudīcīpathāt udīcīpathābhyām udīcīpathebhyaḥ
Genitiveudīcīpathasya udīcīpathayoḥ udīcīpathānām
Locativeudīcīpathe udīcīpathayoḥ udīcīpatheṣu

Compound udīcīpatha -

Adverb -udīcīpatham -udīcīpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria