Declension table of ?udīṣita

Deva

MasculineSingularDualPlural
Nominativeudīṣitaḥ udīṣitau udīṣitāḥ
Vocativeudīṣita udīṣitau udīṣitāḥ
Accusativeudīṣitam udīṣitau udīṣitān
Instrumentaludīṣitena udīṣitābhyām udīṣitaiḥ udīṣitebhiḥ
Dativeudīṣitāya udīṣitābhyām udīṣitebhyaḥ
Ablativeudīṣitāt udīṣitābhyām udīṣitebhyaḥ
Genitiveudīṣitasya udīṣitayoḥ udīṣitānām
Locativeudīṣite udīṣitayoḥ udīṣiteṣu

Compound udīṣita -

Adverb -udīṣitam -udīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria