Declension table of ?udiṅgana

Deva

NeuterSingularDualPlural
Nominativeudiṅganam udiṅgane udiṅganāni
Vocativeudiṅgana udiṅgane udiṅganāni
Accusativeudiṅganam udiṅgane udiṅganāni
Instrumentaludiṅganena udiṅganābhyām udiṅganaiḥ
Dativeudiṅganāya udiṅganābhyām udiṅganebhyaḥ
Ablativeudiṅganāt udiṅganābhyām udiṅganebhyaḥ
Genitiveudiṅganasya udiṅganayoḥ udiṅganānām
Locativeudiṅgane udiṅganayoḥ udiṅganeṣu

Compound udiṅgana -

Adverb -udiṅganam -udiṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria