Declension table of ?udgūrayitṛ

Deva

NeuterSingularDualPlural
Nominativeudgūrayitṛ udgūrayitṛṇī udgūrayitṝṇi
Vocativeudgūrayitṛ udgūrayitṛṇī udgūrayitṝṇi
Accusativeudgūrayitṛ udgūrayitṛṇī udgūrayitṝṇi
Instrumentaludgūrayitṛṇā udgūrayitṛbhyām udgūrayitṛbhiḥ
Dativeudgūrayitṛṇe udgūrayitṛbhyām udgūrayitṛbhyaḥ
Ablativeudgūrayitṛṇaḥ udgūrayitṛbhyām udgūrayitṛbhyaḥ
Genitiveudgūrayitṛṇaḥ udgūrayitṛṇoḥ udgūrayitṝṇām
Locativeudgūrayitṛṇi udgūrayitṛṇoḥ udgūrayitṛṣu

Compound udgūrayitṛ -

Adverb -udgūrayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria