Declension table of ?udgūhana

Deva

NeuterSingularDualPlural
Nominativeudgūhanam udgūhane udgūhanāni
Vocativeudgūhana udgūhane udgūhanāni
Accusativeudgūhanam udgūhane udgūhanāni
Instrumentaludgūhanena udgūhanābhyām udgūhanaiḥ
Dativeudgūhanāya udgūhanābhyām udgūhanebhyaḥ
Ablativeudgūhanāt udgūhanābhyām udgūhanebhyaḥ
Genitiveudgūhanasya udgūhanayoḥ udgūhanānām
Locativeudgūhane udgūhanayoḥ udgūhaneṣu

Compound udgūhana -

Adverb -udgūhanam -udgūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria