Declension table of ?udgrīvinī

Deva

FeminineSingularDualPlural
Nominativeudgrīvinī udgrīvinyau udgrīvinyaḥ
Vocativeudgrīvini udgrīvinyau udgrīvinyaḥ
Accusativeudgrīvinīm udgrīvinyau udgrīvinīḥ
Instrumentaludgrīvinyā udgrīvinībhyām udgrīvinībhiḥ
Dativeudgrīvinyai udgrīvinībhyām udgrīvinībhyaḥ
Ablativeudgrīvinyāḥ udgrīvinībhyām udgrīvinībhyaḥ
Genitiveudgrīvinyāḥ udgrīvinyoḥ udgrīvinīnām
Locativeudgrīvinyām udgrīvinyoḥ udgrīvinīṣu

Compound udgrīvini - udgrīvinī -

Adverb -udgrīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria